व्योममार्ग-सेवानाम् उपयोगाय विधिक-सम्बन्धः
प्रभावी-दिनाङ्कः: ९ नवंबरमासः २०२५
व्योममार्ग-जालस्थलम् (अत्र परं "जालस्थलम्", "मञ्चः", अथवा "अस्माकं सेवाः") तथा च किमपि सम्बद्ध-सेवाः, मोबाइल-अनुप्रयोगाः, डिजिटल-मञ्चाः वा (समष्टितः, "सेवाः") प्रविश्य, विचरन् अथवा उपयुञ्जानः, भवान् ("उपयोक्ता", "भवान्", अथवा "भवतः") अङ्गीकरोति यत् भवान् एतान् सेवा-नियमान् ("नियमाः", "TOS", अथवा "सम्बन्धः"), तथैव अस्माकं गोपनीयता-नीतिम्, अस्वीकरणम्, सन्दर्भेन अत्र समाविष्टानि अन्यानि नीतीनि मार्गदर्शक-तत्त्वानि च पठितवान् अवगतवान् तैः बद्धः भवितुं च सहमतः इति। यदि भवान् एतैः नियमैः पूर्णतया असहमतः तर्हि भवान् तत्क्षणं सेवानाम् उपयोगं विरामयितुं जालस्थलात् निर्गन्तुं च अपेक्षितः। एते नियमाः भवतः व्योममार्गस्य च मध्ये विधितः बन्धनकारी सम्बन्धं निर्मयन्ति यः अस्माकं डिजिटल-मञ्चद्वारा प्रदत्तानां सर्वेषां सेवानाम् भवतः प्रवेशं उपयोगं च नियन्त्रयति। एतेषु नियमेषु परिमार्जनानि प्रकाश्य सेवानाम् उपयोगं निरन्तरं कुर्वन्, भवान् एतादृशेभ्यः परिमार्जनेभ्यः स्वीकरोति तैः बद्धः भवितुं च सहमतः अस्ति।
व्योममार्गः एकं बहुभाषीयं डिजिटल-मञ्चं प्रयच्छति यः शैक्षिक-सामग्रीम्, चर्चा-लेखान्, शिक्षणानि, साधनानि, डिजिटल-उत्पादानि तथा च प्रौद्योगिकी, व्यक्तिगत-विकासः, सांस्कृतिक-वारसम्, नवीन-डिजिटल-समाधानानि च समाविश्य विविध-विषयेषु सूचना-सेवाः प्रयच्छति। एतेषां नियमानाम् भवतः अनुपालनस्य अधीने, वयं भवते व्यक्तिगत-अवाणिज्यिक-प्रयोजनार्थं सेवान् प्राप्तुम् उपयोक्तुं च सीमित-अनन्य-अहस्तान्तरणीय-उप-अनुज्ञा-अयोग्य-निरसनीय-अनुज्ञां ददामः। भवान् केवलं वैधानिक-प्रयोजनेभ्यः एतेषां नियमानाम् अनुसारं च सेवान् उपयोक्तुं सहमतः अस्ति।
सेवानाम् केषुचित् विशेषतासु भवतः खातायै पञ्जीकरणं आवश्यकं भवितुं शक्नोति। यदा भवान् अस्माभिः सह खातां निर्मयति तदा भवान् सर्वदा सत्यं पूर्णं वर्तमानं च सूचनां प्रदातुम् अपेक्षितः। एतत् कर्तुं असफलता एतेषां नियमानाम् उल्लङ्घनम् अस्ति, यस्य परिणामः भवतः खातायाः तत्क्षणं समाप्तिः भवितुं शक्नोति। भवान् सेवान् प्राप्तुं यत् गुप्तशब्दं प्रयुङ्क्ते तस्य सुरक्षायै भवतः गुप्तशब्दस्य अधीने सर्वेषां क्रियाकलापानां वा कृत्यानां कृते उत्तरदायी अस्ति। कस्यापि सुरक्षा-उल्लङ्घनस्य भवतः खातायाः अनधिकृत-उपयोगस्य वा ज्ञानं प्राप्य भवान् तत्क्षणम् अस्मान् सूचयितुम् अपेक्षितः।
सेवाः तेषां सम्पूर्ण-सामग्री, विशेषताः, कार्यक्षमता च (यत्र सर्वं सूचनाम्, सॉफ्टवेयरम्, पाठः, प्रदर्शनानि, चित्राणि, वीडियो, श्रव्यं, लोगोः, अभिकल्पनम्, चयनम्, व्यवस्था च अन्तर्गतम् अस्ति परन्तु तत्रैव सीमितं नास्ति) व्योममार्गस्य, तस्य अनुज्ञाप्रदातॄणां, एतादृश-सामग्र्याः अन्येषां प्रदातॄणां वा स्वामित्वे सन्ति तथा च अन्तर्राष्ट्रीय-प्रतिलिपि-अधिकारः, व्यापार-चिह्नम्, पेटेण्ट्, व्यापार-रहस्यं, अन्ये च बौद्धिक-सम्पत्ति-स्वामित्व-अधिकार-विधयः एतैः संरक्षिताः सन्ति। एते नियमाः भवते केवलं स्वकीयाय व्यक्तिगत-अवाणिज्यिक-उपयोगाय सेवान् उपयोक्तुं अनुमन्यन्ते। भवान् अस्माकं स्पष्ट-लिखित-अनुमत्या विना अस्माकं सेवेषु किमपि सामग्रीं पुनरुत्पादयितुम्, वितरयितुम्, संशोधयितुम्, व्युत्पन्न-कार्याणि निर्मातुम्, सार्वजनिकतया प्रदर्शयितुम्, सार्वजनिकतया प्रदातुम्, पुनः प्रकाशयितुम्, अवरोहयितुम्, संग्रहीतुम्, प्रसारयितुं वा न शक्नोति।
सेवाः भवते अस्मभ्यं सेवेषु वा सामग्रीं साहित्यं च सृजितुम्, समर्पयितुम्, प्रकाशयितुम्, प्रदर्शयितुम्, प्रसारयितुम्, प्रदातुम्, प्रकाशयितुम्, वितरयितुं, प्रचारयितुं वा अवसरं प्रयच्छन्ति, यत्र पाठः, लेखनम्, वीडियो, श्रव्यं, छायाचित्राणि, आलेख्यानि, टिप्पण्यः, सूचनाः, व्यक्तिगत-सूचना वा (समष्टितः, "उपयोक्तृ-सामग्री") अन्तर्गतं भवति परन्तु तत्रैव सीमितं नास्ति। यदा भवान् किमपि उपयोक्तृ-सामग्रीं निर्मयति उपलब्धं वा करोति तदा भवान् प्रतिनिधित्वं करोति प्रत्याभूतिं च ददाति यत् भवते एतादृश-सामग्र्याः सर्वाः आवश्यकाः अधिकाराः सन्ति तत् च कस्यापि तृतीय-पक्षस्य अधिकाराणां लागू-विधीनां वा उल्लङ्घनं न करोति। उपयोक्तृ-सामग्रीं प्रकाश्य, भवान् व्योममार्गाय एतादृश-सामग्र्याः उपयोगाय, पुनरुत्पादनाय, संशोधनाय, अनुकूलनाय, प्रकाशनाय, अनुवादाय, व्युत्पन्न-कार्याणाम् सृजनाय, वितरणाय, प्रदर्शनाय च वैश्विक-अनन्य-शुल्क-रहित-नित्य-अनिरसनीय-अधिकारं प्रयच्छति।
वयं येन प्रयोजनेन सेवान् उपलब्धयामः तस्मात् अन्यस्मात् प्रयोजनात् भवान् सेवान् प्राप्तुं उपयोक्तुं वा न शक्नोति। सेवानाम् उपयोक्तृत्वेन, भवान् सहमतः यत्: व्यवस्थितरूपेण सेवेभ्यः दत्तांशं न पुनः प्राप्स्यति; अस्मान् अन्यान् उपयोक्तॄन् वा न वञ्चयिष्यति, धूर्तताम् अथवा भ्रान्तिं न करिष्यति; सुरक्षा-विशेषतानां परिहारं न करिष्यति; अस्मान् सेवान् वा अपमानं हानिं वा न करिष्यति; अन्यान् उपद्रवितुं हानिं वा कर्तुं सूचनायाः उपयोगं न करिष्यति; समर्थन-सेवानाम् अनुचित-उपयोगं न करिष्यति; लागू-विधिभिः विसंगत-सेवानाम् उपयोगं न करिष्यति; विषाणून् दुर्भावनापूर्ण-संकेतं वा न उद्धारयिष्यति; प्रणाल्याः स्वचालित-उपयोगे न संलग्नः भविष्यति; अन्येषां वेषधारणं कर्तुं न प्रयतिष्यते; सेवेषु हस्तक्षेपं विघ्नं वा न करिष्यति; अस्माकं कर्मचारिणः एजेण्ट्स् वा न उपद्रवयिष्यति; प्रवेश-निर्बन्धानां परिहारं न करिष्यति; सेवानाम् किमपि अनधिकृत-वाणिज्यिक-उपयोगे वा न संलग्नः भविष्यति।
सेवानाम् भवतः उपयोगः अस्माकं गोपनीयता-नीत्या अपि नियन्त्रितः भवति, या सन्दर्भेन एतेषु नियमेषु समाविष्टा अस्ति। वयं लागू-दत्तांश-संरक्षण-विधीनाम् अनुसारं भवतः गोपनीयतायाः संरक्षणाय भवतः व्यक्तिगत-सूचनायाः सुरक्षितताम् सुनिश्चित्य च प्रतिबद्धाः स्मः। भवान् अङ्गीकरोति सहमतः च यत् वयं भवतः सूचनां अस्माकं गोपनीयता-नीत्या अनुसारं संसाधयितुम्, संग्रहीतुम्, स्थानान्तरयितुं च शक्नुमः। भवान् स्वकीयस्य खातायाः प्रमाण-पत्राणां गोपनीयतां रक्षितुं स्वकीयस्य खातायाः अधीने भवन्तीषां सर्वेषां क्रियाकलापानां कृते च उत्तरदायी अस्ति।
सेवेषु तृतीय-पक्ष-जालस्थलानां, अनुप्रयोगाणां, सेवानां, साधनानां वा सम्बन्धाः भवितुं शक्नुवन्ति ये व्योममार्गस्य स्वामित्वे नियन्त्रणे वा न सन्ति। एताः सम्बन्धाः केवलं भवतः सौकर्याय प्रदत्ताः सन्ति। यदा भवान् तृतीय-पक्ष-सेवान् प्राप्नोति तदा भवान् स्वस्य जोखिमे एवं तथा करोति। अस्माकं किमपि नियन्त्रणं नास्ति, वयं किसी भी तृतीय-पक्ष-सेवानां सामग्र्याः, गोपनीयता-नीतीनां, पद्धतीनां वा कृते किमपि उत्तरदायित्वं न स्वीकुर्मः। भवान् स्पष्टतया व्योममार्गं कस्यापि तृतीय-पक्ष-सेवायाः भवतः उपयोगात् उत्पन्नात् सर्वस्मात् दायित्वात् मुक्तं करोति।
वयं स्वविवेकेन, कस्मिन्नपि समये, पूर्व-सूचनया सह विना वा, कस्यापि कारणस्य अकारणस्य वा कृते, भवतः खातां सेवानाम् प्रवेशं च निलम्बयितुं समापयितुं वा शक्नुमः, यत्र एतेषां नियमानाम् उल्लङ्घनम्, विधि-अमलेन अनुरोधः, सेवानां विच्छेदः, तकनीकी-सुरक्षा-समस्याः, निष्क्रियतायाः विस्तारित-कालः, धूर्तता-अवैधानिक-क्रियाकलापेषु वा संलग्नता अन्तर्गता अस्ति परन्तु तत्रैव सीमिता नास्ति। समाप्तौ, सेवान् उपयोक्तुं भवतः अधिकारः तत्क्षणं निवर्तिष्यति। एतेषां नियमानाम् सर्वे उपबन्धाः ये तेषां प्रकृत्या समाप्तेः उत्तरजीविताः भवितुम् अर्हन्ति, स्वामित्व-उपबन्धाः, प्रत्याभूति-अस्वीकरणम्, क्षतिपूर्तिः, दायित्वस्य सीमाः च समाविश्य, उत्तरजीवन्ति।
सेवाः कस्यापि प्रकारस्य कस्यापि प्रत्याभूत्याः विना "यथावत्" "यथासुलभ" च आधारेण प्रदीयन्ते, ते स्पष्टाः निहिताः वा सन्तु। विधिना अनुमोदित-पूर्ण-सीमायां, व्योममार्गः सर्वान् प्रत्याभूतीन्, स्पष्टान् निहितान् वा, निषेधति, यत्र विपणनार्हता, विशिष्ट-प्रयोजनाय उपयुक्तता, शीर्षकम्, अनतिक्रमणम्, सत्यता, सुरक्षितता च निहिताः प्रत्याभूतयः अन्तर्गताः सन्ति परन्तु तत्रैव सीमिताः न सन्ति। वयं प्रत्याभूतिं न ददामः यत् सेवाः भवतः आवश्यकताः पूरयिष्यन्ति, निरवच्छिन्नं सुलभाः भविष्यन्ति, सुरक्षिताः त्रुट्या-रहिताः वा भविष्यन्ति, किञ्च यत् किमपि त्रुट्यं सम्यक् भविष्यति। सेवानाम् भवतः उपयोगः पूर्णतया भवतः स्वस्य जोखिमे अस्ति।
लागू-विधिना अनुमोदित-अधिकतम-सीमायां, किस्मिन्नपि घटने व्योममार्गः किसी भी अप्रत्यक्ष, परिणामी, आकस्मिक, विशिष्ट, दण्डात्मक, अनुकरणीय हानौ वा उत्तरदायी न भविष्यति, यत्र लाभस्य, राजस्वस्य, सद्भावनायाः, उपयोगस्य, दत्तांशस्य, अन्येषां अस्पष्ट-हानीनां वा कृते हानयः अन्तर्गताः सन्ति परन्तु तत्रैव सीमिताः न सन्ति, ये सेवानाम् भवतः उपयोगात् उपयोगासामर्थ्यात् वा उत्पन्नाः सम्बद्धाः वा सन्ति। किस्मिन्नपि घटने अस्माकं कुलं दायित्वं पूर्ववर्ती षड्मासेषु भवता अस्मभ्यं प्रदत्तं (यदि किञ्चित् अस्ति चेत्) राशिः, अथवा शत-अमेरिकीय-डॉलरः ($100 USD), यत् किञ्चित् अधिकं तत्, इत्यस्मात् अधिकं न भविष्यति। भवान् सहमतः यत् सेवानाम् भवतः उपयोगात्, एतेषां नियमानाम् उल्लङ्घनात्, किसी भी तृतीय-पक्षस्य अधिकाराणाम् उल्लङ्घनात्, भवता प्रकाशितस्य किसी भी उपयोक्तृ-सामग्र्याः वा उत्पन्नेभ्यः किसी भी दावेभ्यः, हानिभ्यः, दायित्वेभ्यः, हानिभ्यः, दायित्वेभ्यः, व्ययेभ्यः, कोष्टेभ्यः च व्योममार्गस्य रक्षणं, क्षतिपूर्तिं, सुरक्षितं च कर्तुम्।
एते नियमाः लागू-विधिना अनुसारं शासिताः व्याख्याताः च भविष्यन्ति। एतेषां नियमानां सेवानां वा उत्पन्नाः सम्बद्धाः वा सर्वे विवादाः बन्धनकारी-मध्यस्थतया सक्षम-क्षेत्राधिकारस्य न्यायालयेषु वा निराकरिष्यन्ति। भवान् सहमतः यत् कार्यस्य किमपि कारणं कारणं उत्पन्नस्य एकस्मिन् वर्षे आरब्धं भवितुम् अपेक्षितम्। उभे पक्षौ सहमते यत् किमपि कार्यवाहि पूर्णतया व्यक्तिगत-आधारेण आयोजितं भविष्यति, न च कापि पक्षः वर्ग-कार्यम्, प्रतिनिधि-कार्यम्, सामूहिक-कार्यस्य वा स्थितिं याचिष्यति।
वयं स्वविवेकेन किस्मिन्नपि समये एतान् नियमान् परिमार्जयितुं अधिकारं रक्षामः। वयं सेवेषु अद्यतनीकृतान् नियमान् प्रकाश्य प्रभावी-दिनाङ्कं च अद्यतनीकृत्य भौतिक-परिवर्तनानां सूचनां प्रदास्यामः। किसी भी परिवर्तनस्य अनन्तरं सेवानाम् भवतः निरन्तरः उपयोगः तेषां परिवर्तनानाम् स्वीकारं निरूपयति। कालानुसारं एतान् नियमान् समीक्षितुं भवतः उत्तरदायित्वम् अस्ति। यदि भवान् परिमार्जित-नियमैः असहमतः तर्हि भवान् सेवानाम् उपयोगं विरामयितुम् अपेक्षितः।
यदि भवते एतेषां सेवा-नियमानां विषये किञ्चित् प्रश्नाः, चिन्ताः, निवेदनाः वा सन्ति तर्हि कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु: hello@vyomamarg.com अथवा अस्माकं सम्पर्क-पृष्ठद्वारा। वयं सर्वेषां वैधानिक-पृच्छानां समयानुसारं उत्तरं दातुं व्यावसायिक-प्रयासं करिष्यामः। भवान् स्वकीयस्य खातायाः सेवानाम् उपयोगस्य च सम्बन्धेन वयं प्रदात्तीषां सर्वेषां संवादानां, सम्बन्धानां, सूचनानां च इलेक्ट्रॉनिक-रूपेण स्वीकर्तुं सम्मन्यते।