विधिक अस्वीकरणम्

कृपया व्योममार्ग प्रयोगात् पूर्वं निम्नलिखित नियमान् शर्तांश्च सम्यक् पठन्तु अवगच्छन्तु च

DisclaimerPage.effectiveDate: November 9, 2025

सामान्य प्रत्याभूत्याः अस्वीकरणम्

एतद् जालस्थलं समन्वित सेवाः 'यथावत्' 'यथासुलभ' आधारेण प्रदीयन्ते। व्योममार्गः स्पष्टतया विशेषतया वा सर्वकारस्य प्रत्याभूतीः निषेधति, तत्र सीमा रहितं विपणनार्हतायाः, विशिष्ट उद्देश्याय उपयुक्ततायाः, स्वामित्व-अनतिक्रमणस्य च प्रत्याभूतीः अन्तर्गताः सन्ति। वयं प्रत्याभूतिं न ददामः यत् सेवा भवतः आवश्यकताः पूरयिष्यति, निर्बाधं, सुरक्षितं, त्रुट्या रहितं, समयानुसारं वा भविष्यति, किञ्च यत् दोषाः सम्यक् कर्तुं शक्याः। वयं वेबसाइट्, सेवानाम् उपयोगेन वा उपयोगासामर्थ्येन सम्बद्धानाम् अयोग्यतानाम् अशुद्धीनां वा कृते न तु उत्तरदायित्वं स्वीकुर्मः। यथा अनेकस्मिन् विधि-क्षेत्रे अनुमोदितं तथा, वयं निहितार्थ प्रत्याभूतीनां अस्वीकरणानि सीमाणि बहिष्करणं स्वीकुर्मः, यथा उपरि उल्लिखितं प्रत्याभूतीनां अस्वीकरणं भवते लागू न्यूनतम मात्रायां लागू भवति यथा लागू विधिना अनुमोदितम्। अस्य जालस्थलस्य उपयोगेन भवान् पूर्णरूपेण स्वस्य जोखिमे उपयोगं करोति एवं भवान् आवश्यकस्थले स्वतन्त्रं व्यावसायिकं परामर्शं प्राप्तुं सहमतः। कोऽपि सलाहः, सूचना वा वक्तव्यं व्योममार्गस्य अथवा वेबसाइट्-इत्यस्य माध्यमेन प्राप्तं न प्रत्याभूतिं सृजति यत् एतत् स्पष्टतया अत्र प्रदत्तं नास्ति।

सूचनायाः स्रोतानाञ्च सत्यता

यद्यपि व्योममार्गः अस्माकं वेबसाइट्-इत्यत्र समाविष्टानां सूचनानां सत्यताम्, विश्वसनीयताम्, पूर्णताम् सुनिश्चित्य उचित प्रयत्नान् करोति, तथापि अस्य सामग्र्याः सत्यताय, विश्वसनीयताय, पूर्णताय वा कोऽपि प्रतिनिधित्वं प्रत्याभूतिं वा न प्रयच्छति। प्रदत्तः सर्वः सामग्री केवलम् सामान्य सूचनार्थः अस्ति तस्य सम्यकतां वर्तमानतां च सत्यापयितुं भवतः उत्तरदायित्वम् अस्ति। बाह्य स्रोतानाम् तृतीय-पक्ष-योगदानानां च सामग्री अस्माकं नियन्त्रणस्य बहिः अस्ति तेषां दृष्टयः तथ्यानि वा अस्माकं निजीयानाम् प्रतिबिम्बनं न कुर्युः। अस्माकं वेबसाइट्-इत्यस्मिन् सन्दर्भितानि वा सम्पृक्तानि बाह्य-वेबसाइट्-स्रोतानि स्वतन्त्रतया कार्यन्ति अस्माकं नियन्त्रणस्य बहिः सन्ति। वयं एतेषां बाह्य-स्रोतानां सामग्रीं, सत्यताम् समर्थनं वा स्वीकुर्मः न तु तस्य परिणामाः कृते उत्तरदायित्वं स्वीकुर्मः। सर्वाः सूचनाः पूर्व-सूचनायाः विना परिवर्तनार्हाः सन्ति अस्माकं किमपि बाध्यतां विना यत् सर्वं सामग्रीं वर्तमानं कुर्मः। भवान् अस्माकं वेबसाइट्-सामग्र्या उपयोगं कस्मिनपि महत्त्वपूर्णे निर्णये करोति चेत् भवान् स्वतन्त्रतया तां सत्यापयितुं बहु-स्रोतानाम् उपयोगं कर्तुं दृढं अनुशंसनीयते।

आधारभूत-संरचनायाः विश्वसनीयता तकनीकी-सीमाश्च

व्योममार्गः विश्वसनीयं तकनीकी आधारभूत-संरचनां सुनिश्चित्य व्यावसायिकरूपेण स्वस्य सेवाः प्रबन्धयितुं प्रयतते, तथापि वयं निरवच्छिन्नं परिचालनं न प्रत्याभूतयितुं शक्नुमः। वेबसाइट् विविध कारणेभ्यः असुलभः भवितुं शक्नोति तत्र सीमा-रहितं हार्डवेयर-सॉफ्टवेयर-असफलताः, अन्तर्जाल-विघ्नाः, रक्षणार्हं निर्वाहणं वा बलपूर्वकं परिस्थितयः अन्तर्गताः सन्ति। वयं सेवायाः सुलभतायां विलम्बेषु, सेवा-विघ्नेषु, दत्तांश-नाशेषु, अशुद्धीषु वा सम्भाव्य-प्रसारणस्य सम्भाव्य-प्रोग्रामिंग-दोषाणां वा तकनीकी-समस्यानां परिणामरूपेषु कस्मिनपि हानौ उत्तरदायित्वं न स्वीकुर्मः। व्योममार्गः यत् किञ्चित् कारणेन कालाय वेबसाइट्-इत्यस्य पूर्णं किञ्चित् भागं च पूर्व-सूचनया विना पहुँच-सीमित्य निलम्बयितुं विच्छेदयितुं वा अधिकारं रक्षति। प्रयोक्तृ-विशिष्ट-दत्तांशस्य पूर्ण-सुरक्षायै वा पुनर्प्राप्त्यै वयं उत्तरदायित्वं न स्वीकुर्मः तथा च स्वकीयानां दत्तांशानां महत्त्वपूर्ण-सूचनानां च नियमित-प्रतिरूपणं सुरक्षित-रूपेण रक्षितुं भवन्तं दृढं अनुशंसयामः। तकनीकी-सीमाः, ब्राउज़र-असंगतिः, उपकरण-मतभेदाः, अन्तर्जाल-सम्पर्क-समस्याः वा अस्माकं वेबसाइट्-इत्यस्य सर्वेषां विशेषतानां पूर्ण-कार्यक्षमतां प्रभावितं कर्तुं शक्नुवन्ति।

सामग्री-गुणवत्ता अनुवाद-सत्यता च

व्योममार्गः बहुभाषीयः मञ्चः अस्ति यः बहुषु भाषासु सामग्रीं प्रयच्छति। यद्यपि वयं गुणवत्तापूर्णं सत्यं च सामग्रीं प्रदातुम् तथा सर्वभाषासु सत्यं च सम्यक्-अनुवादं च सुनिश्चित्य प्रयासं कुर्मः, तथापि वयं प्रत्याभूतिं न ददामः यत् सर्वे अनुवादाः पूर्णरूपेण सत्याः, सम्पूर्णाः, सन्दर्भानुसारं यथार्थाः वा सन्ति। भाषाणां अनुवादेषु सूक्ष्म-अर्थस्य नाशः सम्भवः अस्ति तथा च विशिष्ट-सांस्कृतिक-सन्दर्भस्य वा तकनीकी-शब्दावल्याः परिपूर्णं अनुवादः न सर्वदा सम्भवः भवति। यदि किञ्चित् विषयेषु विरोधः उत्पद्यते तदा अङ्ग्लभाषायाः संस्करणं प्रमाणिकरूपेण राजसूय-संस्करणं मान्यम्। वयं समयानुसारं सामग्रीं सुधारयितुम् अद्यतनं कर्तुं च यतामहे परन्तु समग्रं सामग्रीं किसी भी विशिष्ट-समये सर्वथा अद्यतनं भविष्यति इति प्रत्याभूतिं न ददामः। प्रयोक्तृ-जनित-सामग्री, टिप्पण्यः, भागदानाः वा तेषां निर्माणकानां दृष्टीनां प्रतिबिम्बनं कुर्वन्ति व्योममार्गस्य दृष्टीनां नास्ति। वयं तृतीय-पक्षाणां भागदानानां सत्यताय, गुणवत्ताय वा कस्यापि उत्तरदायित्वं न स्वीकुर्मः।

व्यावसायिकं, विधिकं, चिकित्सकीयं, वित्तीयं सलाहं नास्ति

अस्माकं वेबसाइट्-इत्यस्मिन् प्रदत्तः सामग्री केवलम् सामान्य-सूचना-शिक्षण-उद्देश्येभ्यः अस्ति न तु व्यावसायिक-सलाहरूपेण मन्तव्यः। व्योममार्गः किमपि विधिक-सलाहं, चिकित्सकीय-सलाहं, वित्तीय-सलाहं, कर-सलाहं वा अन्यं व्यावसायिकं मार्गदर्शनं प्रदातुं न इच्छति। इदं वेबसाइट् न वकीलेन, चिकित्सकेन, वित्तीय-सलाहकेन, कर-विशेषज्ञेन वा निर्मितम्, न तेन प्रबन्धितम्, तथा च वयं तत्र सामग्र्याः आधारेण किसी भी कार्याय, निर्णयाय वा असफलताय उत्तरदायित्वं न स्वीकुर्मः। भवान् कस्यापि विशिष्ट-वैधानिक-मामले, चिकित्सकीय-परिस्थितौ, वित्तीय-निर्णये, कर-प्रश्ने वा तस्य क्षेत्रे प्रशिक्षित-योग्य-व्यावसायिकस्य निजीयं सलाहं प्राप्तुं सन्तुलं दृढं अनुशंसनीयम्। भवतः विशिष्ट-परिस्थितिषु अस्माकं सामग्र्याः लागूतां निर्धारयितुं भवान् स्वयम् उत्तरदायी। कदापि प्रयोक्तृ-स्वास्थ्यस्य वित्तीय-क्षेत्राणां वा विषयेषु भवान् किमपि वेबसाइट्-इत्यत्र पठितं केवलम् तदाधारेण व्यावसायिक-सलाहं अवहेलनं कुर्यात् वा तस्य प्राप्तौ विलम्बं कुर्यात्। यदि भवान् अस्माकं वेबसाइट्-इत्यत्र किञ्चित् सूचनां किसी भी व्यावसायिक-क्षेत्रे कार्यान्वितं कर्तुं निर्णयं करोति तदा भवान् पूर्णतया स्वस्य जोखिमे तथा करोति एवं परिणामाः कृते पूर्णं उत्तरदायित्वं स्वीकरोति।

दावे, प्रतिनिधित्वं, परिणामाश्च

व्योममार्गः वेबसाइट्-इत्यस्मिन् विशिष्ट-परिणामानाम् उपलब्धीनाम्, आर्थिक-लाभानाम्, व्यावसायिक-सफलतायाः, व्यक्तिगत-विकासस्य, शिक्षण-परिणामानाम् किञ्च अन्येषां लाभानां विषये किञ्चित् दावे वा प्रतिनिधित्वं न करोति। प्रयोक्तृणां साक्ष्यं, मामला-अध्ययनं, उदाहरणं, परिणामं वा भविष्यस्य परिणामानाम् प्रत्याभूतिं न प्रदातुं शक्नोति तस्मात् च विशिष्ट-परिणामानां प्रतिनिधित्वं वा प्रत्याभूतिं रूपेण व्याख्यातव्यं नास्ति। व्यक्तिगत-परिणामाः अनेकेषु घटकेषु भिन्नं भविष्यन्ति तत्र सीमा-रहितं भवतः कौशल-स्तरं, अनुभवं, समर्पणं, बाह्य-परिस्थितयः, बाजार-स्थितयः च अन्तर्गताः सन्ति। अस्माकं वेबसाइट्-इत्यत्र उल्लिखितानि साक्ष्यं, सांख्यिकं, परिणामं वा वास्तविक-प्रयोक्तृ-अनुभवानां प्रतिनिधित्वं कर्तुं शक्नोति परन्तु सामान्य-परिणामानां प्रतिनिधित्वं न कुर्वन्ति। भवान् अस्माकं वेबसाइट्-इत्यस्य प्रयोगेन उत्पन्नं किसी भी परिणामं कृते पूर्णतया उत्तरदायी। व्योममार्गः अस्य वेबसाइट्-इत्यस्य सेवानां वा प्रयोगेन लाभं, आयं वा विशिष्ट-परिणामं प्राप्स्यथ इति किमपि प्रत्याभूतिं प्रतिनिधित्वं वा न करोति। सर्वं सामग्रीं सूचनार्थं शिक्षणार्थं च अस्ति भवान् स्वस्य परिस्थितौ तस्य प्रयोगेन सम्बद्धं स्वस्य निर्णयं स्वयम् कर्तव्यं सर्वं जोखिमं स्वीकर्तव्यं च।

इलेक्ट्रॉनिक-सम्प्रेषणं दत्तांश-प्रसारणं च

भवान् अवगच्छति स्वीकरोति च यत् अन्तर्जालेन इलेक्ट्रॉनिक-सम्प्रेषणस्य अन्तर्निहितं सुरक्षा-जोखिमाः सन्ति। यदा भवान् इलेक्ट्रॉनिक-विधिभिः व्योममार्गस्य सह सञ्चारं करोति तदा भवान् स्वीकरोति यत् भवान् तथा करोति स्वस्य जोखिमेण। वयं इलेक्ट्रॉनिक-सम्प्रेषणस्य सुरक्षायै प्रत्याभूतिं न ददामः किञ्च यत् एतानि सम्प्रेषणानि विषाणु-रहितानि, अन्तर्विघ्न-रहितानि, अधिकृत-पहुँच-रहितानि वा भविष्यन्ति। व्योममार्गः अस्माकं वेबसाइट्-इत्यस्मिन् अथवा तस्य माध्यमेन प्रेषितानां वा प्राप्तानां इलेक्ट्रॉनिक-सम्प्रेषणानां दत्तांशानां वा अधिकृत-पहुँचेन, अन्तर्विघ्नेन, दोषेण, विषाणु-सन्देशेन, दुर्भावनापूर्ण-सॉफ्टवेयरेण वा उत्पन्नेन किसी भी हानौ वा क्षतौ उत्तरदायी नास्ति। भवान् स्वकीयानि उपकरणानि, साधनानि, दत्तांशानि च संरक्षितुं यथोचितं सुरक्षा-उपायान् प्रयोक्तुं उत्तरदायी। अन्तर्जाल-प्रसारणस्य अन्तर्निहित-असुरक्षितत्वं दत्त्वा, संवेदनशील-वित्तीय-व्यक्तिगत-सूचनां असुरक्षित-इलेक्ट्रॉनिक-सम्प्रेषणेन प्रेषयितुं भवान् सावधानं भवितुं दृढं अनुशंसितं। वयं इलेक्ट्रॉनिक-सम्प्रेषणेषु समयबद्धतायां, विलम्बेषु, पूर्णतायां वा कदापि प्रत्याभूतिं न ददामः। अस्माकं वेबसाइट्-इत्यस्य माध्यमेन सम्प्रेषणं प्रेषयित्वा भवान् स्वीकरोति यत् एतद् सम्प्रेषणं असुरक्षितं भवितुं शक्नोति तथा च त्रुटानां अथवा तृतीय-पक्षाणां द्वारा अधिकृत-पहुँचेन अधीनं भवितुं शक्नोति।

आयु-उपयुक्तता अभिभावकीय-पर्यवेक्षणं च

व्योममार्गः मुख्यतया प्रौढ-प्रयोक्तृभ्यः अभिकल्पितः अस्ति। 18 वर्षेभ्यः न्यून-आयुषः व्यक्तीनाम् कृते अस्माकं वेबसाइट्-इत्यस्य उपयोगः अभिभावकस्य संरक्षकस्य वा पर्यवेक्षणेन कर्तव्यः। यद्यपि वयं स्पष्टतया आपत्तिजनक-सामग्री परिहर्तुं प्रयतामहे, तथापि वयं प्रत्याभूतिं न ददामः यत् सर्वं सामग्रीं सर्वेषां आयु-वर्गाणां कृते उपयुक्तं भविष्यति। अभिभावकाः संरक्षकाः वा नाबालिगानां द्वारा अस्माकं वेबसाइट्-इत्यस्य उपयोगस्य पर्यवेक्षणाय पूर्णं उत्तरदायित्वं स्वीकुर्वन्ति। यदि भवान् अभिभावकः संरक्षकः वा, भवान् नाबालिग-सामग्र्याः पहुँच-विषये निर्णयं कर्तुं भवतः शिशुः सुरक्षित-जिम्मेदारीपूर्वकं च अस्माकं वेबसाइट्-इत्यस्य उपयोगं करोति इति सुनिश्चित्य उत्तरदायी। वयं अनुशंसनं कुर्मः यत् अभिभावकाः शिशुनां अन्तर्जाल-गतिविधीनां कृते उपयुक्त-अभिभावकीय-नियन्त्रणं परिवार-गोपनीयता-सेटिंग्स च कार्यान्वितं कुर्वन्तु। व्योममार्गः नाबालिगैः अस्माकं वेबसाइट्-इत्यस्य अनुपयुक्त-उपयोगेन उत्पन्नेन किञ्चित् हानौ वा परिणामेषु उत्तरदायी नास्ति। नाबालिगैः सामग्र्याः पहुँचस्य स्वीकृत्यं भवतः स्थानीय-विधि-विनियमानां उपरि आधारितं भवति तथा च भवान् अस्माकं वेबसाइट्-सामग्र्याः पहुँचं, प्रयोगं च अनुमन्तुं पूर्वं भवतः स्थानीय-नियमान् समीक्षितुं दृढं अनुशंसनीयते।

दायित्वस्य सीमनम्

यथा विधि-द्वारा अनुमोदित-पूर्ण-सीमायां, व्योममार्गः, तस्य स्वामिनः, निर्देशकाः, कर्मचारिणः, एजेण्ट्, लाइसेन्सदाताः, सप्लायर्स, अनुषङ्गी-कम्पनयः वा किसी भी प्रत्यक्ष, अप्रत्यक्ष, आकस्मिक, विशेष, दण्डात्मक, अनुवर्ती क्षतौ वा हानौ उत्तरदायित्वं न स्वीकुर्वन्ति, तत्र सीमा-रहितं लाभ-नाशः, राजस्व-नाशः, दत्तांश-नाशः, व्यवसाय-विघ्नः, सद्भावना-नाशः, अथवा अन्यं अस्पष्ट-हानयः सम्भाव्य-प्रयोगेन, अस्य वेबसाइट्-इत्यस्य उपयोगेन वा असुलभतायाः परिणामरूपेण अन्तर्गताः सन्ति, भले ही अस्माकं किसी भी एतेषां हानीनां सम्भावनायां सूचना दत्तः अस्ति। केषाञ्चित् विधि-क्षेत्रेषु आकस्मिक-अनुवर्ती-क्षतीनां बहिष्करणं सीमनं वा अनुमोदितं नास्ति, यथा च एतानि सीमा-वर्जनानि भवते लागू न भवेयुः। एतेषु विधि-क्षेत्रेषु अस्माकं दायित्वं विधि-द्वारा अनुमोदित-अधिकतम-सीमायां सीमितं भविष्यति। किसी भी स्थितौ व्योममार्गस्य कुलं दायित्वं भवते भवतः उत्तरदायित्वस्य अधीने प्रत्यक्षतया उत्पन्नेन सर्वेभ्यः हानेभ्यः भवतः द्वारा पूर्ववर्ती षड्मासेषु अस्मभ्यः प्रदत्तं (यदि अस्ति चेत्) राशिः वा एकशत अमेरिकीय-डॉलरः (USD 100) वा इत्यस्मिन् यत् किञ्चित् अधिकं तत् प्रतिबन्धितं भविष्यति।

क्षतिपूर्तिः

भवान् सहमतः यत् भवान् व्योममार्गं, तस्य अनुषङ्गीन्, सम्बद्ध-कम्पनीन्, अधिकारिणः, निर्देशकान्, कर्मचारिणः, एजेण्ट्, लाइसेन्सदातॄन्, सप्लायर्सं च क्षतिपूर्तिं करिष्यति तथा च सर्वेभ्यः दावेभ्यः, उत्तरदायित्वेभ्यः, क्षतिभ्यः, हानिभ्यः, खर्चेभ्यः, कोष्टेभ्यः (न्यायसङ्गत-वकील-शुल्कं सम्मिलितं) रक्षणं करिष्यति, ये: (अ) अस्य वेबसाइट्-इत्यस्य भवतः उपयोगेन वा दुरुपयोगेन; (ब) एतेषां नियमानां शर्तानां वा भवतः उल्लङ्घनेन; (क) भवतः किसी भी विधि-विनियमस्य उल्लङ्घनेन; (ड) भवतः किसी भी तृतीय-पक्षस्य अधिकाराणां उल्लङ्घनेन तत्र सीमा-रहितं बौद्धिक-सम्पत्ति-अधिकाराः, गोपनीयता-अधिकाराः, वा सम्पत्ति-अधिकाराः; (ङ) भवतः द्वारा अस्माकं वेबसाइट्-इत्यत्र प्रेषितं किञ्चित् सामग्री वा सूचनायाः; वा (च) भवतः अस्य वेबसाइट्-इत्यस्य उपयोगेन सम्बद्धं किञ्चित् दुर्भावनापूर्ण वा असावधान कार्यं, उत्पन्नाः वा सम्बद्धाः सन्ति। एषः क्षतिपूर्ति-बाध्यता अस्य अस्वीकरणस्य समाप्तेः वा भवतः अस्माकं वेबसाइट्-इत्यस्य उपयोगस्य पश्चात् अपि जीवितं तिष्ठति। व्योममार्गः, स्वविवेकेन, किसी भी मामलेस्य रक्षणं नियन्त्रणं च ग्रहीतुं अधिकारं रक्षति यस्मिन् भवान् व्योममार्गं क्षतिपूर्तिं कर्तुं आवश्यकः, यस्मिन् स्थितौ भवान् एतानि मामलानां रक्षणार्थं व्योममार्गस्य सह सहयोगं करिष्यति।

११. अस्वीकरणस्य परिमार्जनानि

व्योममार्गः एकपक्षीयं अधिकारं रक्षति यत् अस्य अस्वीकरणं किसी भी समये, पूर्णतया अंशतया वा, पूर्व-सूचनया विना वा, स्वविवेकेन संशोधयितुं, परिमार्जयितुं, अद्यतनं कर्तुं, पुनरीक्षितुं, पूरयितुं, प्रतिस्थापयितुं वा शक्नोति। सर्वाणि परिवर्तनानि वेबसाइट्-इत्यत्र प्रकाशनानन्तरं तत्क्षणं प्रभावी भविष्यन्ति यदि अन्यथा निर्दिष्टं नास्ति। परिमार्जनानां प्रकाशनस्य पश्चात् अस्माकं वेबसाइट्-इत्यस्य भवतः निरन्तरः उपयोगः एतेषां परिमार्जनानां भवतः स्वीकारं तैः बद्धं भवितुं सहमतिं च निरूपयति। अद्यतनानां कृते एतद् अस्वीकरणं कालानुसारं समीक्षितुं भवतः उत्तरदायित्वम् अस्ति। यदि भवान् किसी भी परिमार्जनेन असहमतः तर्हि भवतः एकमात्रः उपायः वेबसाइट्-उपयोगं विरामयितुम् अस्ति। अस्य पृष्ठस्य शीर्षे 'प्रभावी-दिनाङ्कः' इति इदं अस्वीकरणं यदा अन्तिमं पुनरीक्षितं तदा सूचयति।

१२. शासक-विधिः क्षेत्राधिकारः च

इदं अस्वीकरणं वेबसाइट्-इत्यस्य भवतः उपयोगात् उत्पन्नाः सम्बद्धाः वा सर्वे विवादाः तस्य विधि-क्षेत्रस्य विधिना शासिताः व्याख्याताश्च भविष्यन्ति यत्र व्योममार्गः परिचालयति, विधि-सिद्धान्तानां सङ्घर्षं न अवलम्ब्य। भवान् किसी भी विवादस्य समाधानार्थं तस्य विधि-क्षेत्रे स्थितानां न्यायालयानां अनन्य-व्यक्तिगत-क्षेत्राधिकारायाः स्थानाय च समर्पयितुं सहमतः। यदि अस्य अस्वीकरणस्य कोऽपि उपबन्धः सक्षम-क्षेत्राधिकारयुक्त-न्यायालयेन अवैधं, शून्यं, अकार्यान्वयनीयं वा इति निर्धारितं तर्हि तत् उपबन्धं विभाज्यं मन्यते अवशिष्ट-उपबन्धानां वैधतां कार्यान्वयनीयतां च प्रभावितं न करिष्यति।

१३. विभाज्यता

यदि अस्य अस्वीकरणस्य कोऽपि उपबन्धः लागू-विधिना सक्षम-क्षेत्राधिकारयुक्त-न्यायालयेन अवैधं, अवैधं, अकार्यान्वयनीयं वा इति धार्यते तर्हि तत् उपबन्धं लागू-विधिना अधिकतम-सीमायां तस्य उपबन्धस्य उद्देश्यान् साधयितुं संशोधितं व्याख्यातं च भविष्यति, अवशिष्ट-उपबन्धानि किमपि रीत्या क्षीणानि अमान्यानि वा न भूत्वा पूर्ण-शक्त्या प्रभावेण च निरन्तरं स्थास्यन्ति।

अस्मिन् अस्वीकरणे प्रश्नाः

यदि भवते अस्मिन् अस्वीकरणे अस्य वेबसाइट्-इत्यस्य भवतः उपयोगस्य किसी भी पक्षे वा किञ्चित् प्रश्नाः, चिन्ताः, स्पष्टीकरणाय निवेदनं वा अस्ति तर्हि कृपया अस्माकं सम्पर्क-पृष्ठे प्रदत्तानां सम्पर्क-सूचनानां माध्यमेन अस्माभिः सह सम्पर्कं कुर्वन्तु। वयं समयानुसारं वैधानिक-पृच्छानां उत्तरं दातुं व्यावसायिक-प्रयासं करिष्यामः, यद्यपि वयं विशिष्ट-प्रतिक्रिया-समयानां परिणामानां वा प्रत्याभूतिं न ददामः।