डिजिटल ब्रह्माण्डे नौवहनम्
व्योममार्गः प्राचीन परम्पराणां कालातीत ज्ञानस्य आधुनिक डिजिटल नवाचारस्य च असीम सम्भावनानाम् मध्ये परिवर्तनकारी सेतुं निर्माणे समर्पितः अस्ति। अस्माकं लक्ष्यस्य हृदये व्यक्तीनाम्, समुदायानाम्, संगठनानाञ्च सशक्तीकरणार्थं ज्ञानस्य, अत्याधुनिक प्रौद्योगिक्याः, सांस्कृतिक संरक्षणस्य च समन्वयात्मक संयोगेन गहनं प्रतिबद्धता विद्यते। वयं तादृशस्य जगतः कल्पनां कुर्मः यत्र तकनीकी प्रगतिः सांस्कृतिक वारसं न नाशयति, अपितु तं विस्तारयति, पवित्रं ज्ञानं पारम्परिकं च प्रज्ञां वैश्विक प्रेक्षकाणां कृते सुलभं करोति तत्प्रामाणिकतां गाम्भीर्यं च रक्षति। अस्माकं बहुभाषीय मञ्चद्वारा, वयं तकनीकी शिक्षणस्य सांस्कृतिक अवगत्यश्च उभयोः प्रवेशस्य लोकतन्त्रीकरणाय प्रयतामहे, सुनिश्चित्य यत् कोऽपि डिजिटल क्रान्त्यां पश्चात् न तिष्ठति। वयं विश्वसामः यत् सत्यं नवाचारः भूतकालस्य सम्मानं कुर्वन् भविष्यं निर्मयति, यच्च अत्यन्तं सार्थकः प्रगतिः तदा भवति यदा वयं आधुनिक प्रौद्योगिक्याः विश्लेषणात्मकं शक्तिं प्राचीन तत्त्वज्ञानस्य गहन अन्तर्दृष्टिभिः सह संयोजयामः। अस्माकं लक्ष्यं केवलं सामग्री वितरणाद् बहिः अस्ति—वयं शिक्षकानाम्, विचारकानाम्, नवप्रवर्तकानाञ्च वैश्विकीं समुदायं पोषयितुम् इच्छामः ये अवगच्छन्ति यत् डिजिटल व्योमेन मार्गः केवलं तकनीकी निपुणतायाः विषये नास्ति, अपितु मानवीय सम्बन्धस्य, सांस्कृतिक प्रशंसायाः, सर्वेषु रूपेषु ज्ञानस्य अन्वेषणस्य च विषये अस्ति।
पारम्परिक मूल्यानि अत्याधुनिक तकनीकेन सह निर्बाधं मिश्रयन्, विविध समुदायेषु वृद्धिं अवगतिं च प्रवर्धयन् अग्रणी मञ्चः भवितुम्।
संस्कृत संकल्पना 'व्योममार्गः' अर्थः 'व्योमेन मार्गः' इति। वयं एकाम् डिजिटल यात्राम् प्रारभामहे या सीमान् उल्लङ्घ्य विश्वव्यापी मनांसि संयोजयति।