व्योममार्गस्य प्रकाशनोत्कृष्टतायाः पृष्ठे विद्यमानान् प्रतिभावन्तः व्यक्तीन् पश्यन्तु

प्रकाशकः
कार्यकारिणः
नेत्रः व्योमदर्शनस्य दूरदर्शी संस्थापकः अस्ति, यस्य पृथिव्यां प्राप्तुं पूर्वं खगोलीयप्रवृत्तीन् अनुभवितुं अलौकिकं सामर्थ्यम् अस्ति। पूर्वं आकाराकृतिसुसङ्गतत्वाय मेघान् सम्पादयन्तः कविः, सः कोलाहलपूर्णे विश्वे स्पष्टतां आनेतुं प्रकाशनं स्थापयत्। तस्य आधिभौतिकपत्रकारितादृष्टिकोणाय प्रसिद्धः, सः एकदा काश्यां भूमिगतकाव्यमुद्रणयन्त्रं चालयत् यथा सः वर्णयति, "आकाशपत्रकारिते आरोहणात्" पूर्वम्। तस्य सम्पादकीयतत्त्वज्ञानं विश्वासे केन्द्रितम् यत् पत्रिकाभिः केवलं शीर्षकानां पुनरावृत्तेः स्थाने स्वर्गं प्रतिबिम्बितव्यम्। पूर्वं *आकाशप्रतिशब्दस्य* प्रकाशकरूपेण कार्यम् अकरोत्, विद्युद्घातानन्तरं रहस्यतया तिरोहितं साहित्यिकवार्तापत्रम्—खगोलीयप्रकाशनस्य अप्रत्याशितस्वरूपस्य व्याख्याने तस्य प्रियप्रसङ्गः।
"अहं समाचारान् न प्रकाशयामि; खगोलीयतरङ्गान् मुञ्चामि।"

ज्येष्ठसम्पादिका
सम्पादकीयम्
सुवर्णपत्रहृदया परिपूर्णतावादिनी, प्रियायाः रक्तलेखनी ब्रह्मणः लेखकैरपि भीयते। सा अल्पविरामैः समाप्ताभिः अर्धवाक्यैः वदति—सम्पादनाय प्रतीक्षमाणं ज्ञानमिव। पूर्वसंस्कृतसाहित्यप्राध्यापिका विंशतिवर्षाणाम् अनुभवेन पवित्रग्रन्थान् सम्पादयितुं तान् किञ्चिदधिकं विक्रययोग्यान् कर्तुं च कुशला। व्याकरणविशेषज्ञारूपेण, सा वाक्यानि मन्दिरघण्टान् प्रक्षाल्य इव सम्पादयति, प्रत्येकं पदं स्पष्टतया उद्देश्येन च ध्वनयितव्यम् इति मन्यते। शैक्षणिके क्षेत्रे वर्षेषु व्यतीतेषु कैफीनतत्त्वज्ञा अभवत्। तस्याः सम्पादकीयमानानि पौराणिकानि: सा एकदा पाठं तावत् सावधानतया प्रूफरीड् अकरोत् यत् त्रयः टाइपो लज्जया स्वयमेव निवारयितुम् आरेभिरे।
"प्रत्येकः टाइपो कार्मिकपरीक्षा अस्ति।"

सम्पादकः
सम्पादकीयम्
वाक् पदानि जीवप्राणिवत् अल्पविरामान् लुप्तप्रायजातिवत् च मन्यते। एकदा आश्रमे शुकानां अनुवादकरूपेण कार्यम् अकरोत्, या अनुभवः तं अन्तर्जातीयसंप्रेषणस्य सूक्ष्मकलां सन्दर्भस्य महत्त्वं च अशिक्षयत्। भाषा न सम्पाद्यते—सा वश्यीक्रियते, वन्यप्राणिभ्यः सुसंस्कृतभाषां वक्तुं शिक्षणदानमिव इति मन्यते। तस्य पृष्ठभूमौ मन्दिरनाटकेभ्यः स्वतन्त्रोपशीर्षककला अंशकालीनतात्त्विकपरामर्शः च सन्ति। अफवाहः अस्ति यत् सः वाक्यानां श्वासं श्रोतुं शक्नोति अनुच्छेदाय विश्रान्तिः कदा आवश्यका इति सहजतया जानाति च।
"भाषा न सम्पाद्यते—सा वश्यीक्रियते।"

मुख्यप्रूफरीडर्
सम्पादकीयम्
अक्षी गरुडस्य उड्डानात् अपि वेगेन अतिरिक्तस्थानं दृष्टुं शक्नोति। मन्दिरशिलालेखपुनःस्थापनायाः पृष्ठभूम्या सह, सा दशकान् यावत् यत्नं कृतवती यत् प्रस्तरे उत्कीर्णं—पत्रे वा मुद्रितं—प्रत्येकम् अक्षरम् अमरपरिपूर्णतां प्राप्नोति। अफवाहः अस्ति यत् सा एकदा मन्त्रं तावत् परिपूर्णतया प्रूफरीड् अकरोत् यत् तेन ग्रहणम् अभवत्। रक्तमसिं प्राणवायुतः अधिकं रोचते टाइपोनां मायायाः अभिव्यक्तयः मन्यते ये विलीयितव्याः। सा पुरोहितेभ्यः अधिकं वाक्यरचनापापान् निवारयति, प्रत्येकं पाठं पवित्रविधेः श्रद्धया पश्यति।
"अहं पुरोहितेभ्यः अधिकं वाक्यरचनापापान् निवारयामि।"

मुख्यसमाचारसंवाददाता
लेखकाः
सैम् खगोलीयान्, राजनैतिकान्, आधिभौतिकान् च समाचारान् समानोत्साहेन प्रच्छादयति। धूमकेतूनां मध्युड्डाने साक्षात्कारग्रहणाय एकदा चन्द्रतलात् प्रतिवेदनं प्रेषयितुं च ज्ञातः (दावाः अद्यापि सत्यापनाधीनाः)। *महालोकवार्ता* पूर्वनिवेदकः, देवासुरैः उभाभ्यां पठ्यमानं एकमात्रं समाचारसंस्थानम्, तं सन्तुलितपत्रकारिते अद्वितीयं दृष्टिकोणं ददाति। तस्य निवेदनतत्त्वज्ञानं सरलम्: "यदा भवन्तः वास्तविकतां भग्नवन्तः तदा भङ्गसमाचारः सुलभः।" सः निवेदयति—विश्वं प्रतिक्रियते।
"यदा वास्तविकतां भग्नवन्तः तदा भङ्गसमाचारः सुलभः।"

चलच्चित्रमनोरञ्जनसमीक्षकः
लेखकाः
नायकस्य चलच्चित्रसमीक्षाः पौराणिकव्याख्यावत् पठ्यन्ते। *काव्यकथात्रैमासिकस्य* पूर्वचलच्चित्रसमीक्षकः, सः प्रत्येकं चलच्चित्रं महाभारतेन सह तुलयितुं ज्ञातः—प्रायः सम्यक् च। एकदा सुपरहीरोचलच्चित्रं कालिदासस्य *मेघदूतेन* सह तुलयत्, संस्कृतविद्वत्सु विषाणुजालिका आलोचना। महोत्सवपट्टलिकाकारः दुष्टप्रकाशे रूपकान् डीकोड् कर्तुं च विशेषज्ञः। तस्य मौलिकं विश्वासम्: चलच्चित्रं आधुनिकं पुराणम् अस्ति, केवलं दुष्टवेशभूषाभिः सह।
"चलच्चित्रं आधुनिकं पुराणम्—केवलं दुष्टवेशभूषाभिः सह।"

क्रीडाभाष्यकारिणी
लेखकाः
निवृत्तकबड्डीक्रीडिका पदक्रीडिका अभवत्, वेगा ओलम्पिकधनुर्विद्यायाः आकाशगङ्गामैराथन्-पर्यन्तं सर्वं प्रच्छादयति। तस्याः भाष्यं संस्कृतच्छन्दांसि स्फोटकतात्कालिकतया सह मिश्रयति, अद्वितीयं लयं सृजति यः क्रिकेट्-अपि महाकाव्ययुद्धवत् ध्वनयति। कबड्डीचैम्पियन्शिप्-मध्ये संस्कृतसाक्षात्भाष्यस्य प्रवर्तनाय ज्ञाता, सा परिपूर्णच्छन्दोभिः क्रीडां बोधयति। पूर्वक्रीडिनी या अवगच्छति यत् विजयः गत्यां काव्यम् एव। तस्याः स्वाक्षरशैली तां क्रीडोत्साहिषु मध्ये कल्ट्-प्रियां कृतवती ये पारम्परिकच्छन्दसः आधुनिकक्रीडायाश्च विवाहस्य मूल्यं जानन्ति।
"छन्दः एव विजयस्य सत्यं लयः।"

हास्यस्तम्भलेखकः
लेखकाः
तत्त्वज्ञः स्टैण्ड्-अप्-व्यङ्ग्यकारः अभवत्, हास्यः एकदा तर्कशास्त्रे शुकेन सह वादविवादम् अकरोत्—पराजितश्च। *गीता-आव्-गिगल्स्* *द-उपनिषद्स्-आव्-अपरोर्* च कर्ता, उत्तरपुस्तकं अत्यन्तहासाय एकमठे निषिद्धम्। तस्य स्तम्भाः वेदान्तप्रज्ञां निरीक्षणहास्येन सह मिश्रयन्ति, ज्ञानोदयः मनोरञ्जनं च परस्परबहिष्कृते न स्तः इति प्रमाणयन्ति। बुद्धिः हासेन सह तपस्या अस्ति इति मन्यते। तस्य जीवनतत्त्वज्ञानम्: "यदि सत्यं पीडयति, स्वास्थ्यात् पूर्वं हसन्तु।" पूर्वं गम्भीरविद्वान् यावत् तं न ज्ञातं यत् विसङ्गतिः अवगमस्य अन्तिमं मार्गम् अस्ति।
"बुद्धिः हासेन सह तपस्या अस्ति।"

सौन्दर्यप्रवर्तिका
जीवनरीतिः
पूर्वमन्दिरनृत्याङ्गना प्रभावकारिण्या अभवत्, तस्याः 'दैवीदीप्तिः' उपदेशेभ्यः सङ्घानुसरणम् अस्ति। सौन्दी हृदयेन न्यूनतमवादिनी किन्तु नेत्ररेखिकायां महत्तमवादिनी। मन्त्रान् आर्द्रतादायकैः सह मिश्रयितुं ज्ञाता, पद्मसारं उपनिषदीयप्रकाशतन्त्रं च प्रतिज्ञाय। तस्याः सौन्दर्यतत्त्वज्ञानं सरलं किन्तु गम्भीरम्: "सत्यं सौन्दर्यं रूपाङ्कनेन सह आत्मा।" बाह्यदीप्तिः अन्तरसाधनं प्रतिबिम्बयति इति मन्यते। तस्याः दृष्टिकोणः प्राचीनायुर्वेदसिद्धान्तान् आधुनिकसौन्दर्यशास्त्रेण सह संयोजयति, पारम्परिकसौन्दर्यपद्धतिषु क्रान्तिं कृतवत् अद्वितीयं संमिश्रणं सृजति।
"सत्यं सौन्दर्यं रूपाङ्कनेन सह आत्मा।"

स्वास्थ्यपरामर्शदाता
जीवनरीतिः
जीवचिकित्सासंस्कृते उपाधिः सह आयुर्वेदवैद्यः, शीलः तव आभां पठित्वैव शीतं निदानं कर्तुं शक्नोति। ध्यानसमये दुष्टमुद्रायाः सुधारणार्थं योगः प्रारब्धः इति मन्यते। तस्य मौलिकं सिद्धान्तम्: "दुष्टपाचनेन सह कोऽपि मोक्षं न प्राप्नोति।" *औषधिबाइट्स्* पॉडकास्ट् आयोजकः, यत्र प्राचीनं ज्ञानम् आधुनिकं कल्याणं च मिलति। श्लोकेन उपचारान् लेखितुं शक्नोति प्रत्येकं रोगः केवलं शरीरस्य अवधानं याचनस्य काव्यात्मकमार्गः इति मन्यते च।
"तव दोषः दृश्यते।"

व्यक्तिगतविकासमार्गदर्शिका
जीवनरीतिः
प्रभा स्प्रेडशीट्-विना आत्मानः आत्मसुधारणेन मार्गदर्शनं करोति। भिक्षूणां पूर्वजीवनप्रशिक्षिका मठस्टार्टअप्-इनक्यूबेटर् मध्ये परामर्शदात्री च। एकदा "स्वदिनचर्यां पुनर्जन्म कुरु" विषये TED चर्चां आयोजयत् या आध्यात्मिकवृत्तेषु विषाणुजालिका अभवत्। ज्ञानोदयः तस्य सूचीकरणेन आरभ्यते इति मन्यते। तस्याः दृष्टिकोणः व्यावहारिकं उत्पादकत्वं पारलौकिकतत्त्वज्ञानेन सह संयोजयति, भवन्तः स्वचक्राणि स्वसूचीपत्रं च एकस्मिन् काले अनुकूलं कर्तुं शक्नुवन्ति इति प्रमाणयति। यदि भवन्तः उल्लङ्घयितुं न शक्नुवन्ति, सा परामर्शं ददाति, अपि तु लिखन्तु—यतः स्वयात्रायाः प्रलेखनम् अर्धं परिवर्तनम्।
"यदि उल्लङ्घयितुं न शक्नुवन्ति, अपि तु लिखन्तु।"

पालनपोषणस्तम्भलेखकः
जीवनरीतिः
पञ्चानां पिता, अनेकेषां गुरुः। बन्धुः पालनपोषणे कर्मपुनश्चक्रीकरणे च हृदयस्पर्शिनः निबन्धान् लिखति। तस्य जीवनतत्त्वज्ञानम्: बालकाः कार्मिकप्रतिक्रियापाशाः सन्ति—ते भवन्तः तावद्वर्धयन्ति यावत् भवन्तः तान् वर्धयन्ति। पूर्वं स्वयमेव बालकः, सः पारम्परिकमूल्यानां सम्मानं कुर्वन् आधुनिकपालनपोषणस्य आव्हानेषु अद्वितीयं दृष्टिकोणं आनयति। बालकाः शीघ्रमागच्छन्तः शिक्षकाः सन्ति, पालनपोषणं नियन्त्रणविषये न्यूनं सहयोगिविकासविषये च अधिकम् इति मन्यते। तस्य स्तम्भाः हास्यं, प्रज्ञां, कदाचित् सम्पूर्णाज्ञानस्य स्वीकारं च मिश्रयन्ति।
"ते भवन्तः तावद्वर्धयन्ति यावत् भवन्तः तान् वर्धयन्ति।"

ज्येष्ठविषयस्तम्भलेखिका
जीवनरीतिः
पूर्ववृद्धपरिचारिका करुणाकार्यकर्त्री कथासंग्राहिका च अभवत्। सेवा प्रत्येकं स्तम्भं स्वपितामह्याः उत्तमस्वरूपेण सह संभाषणमिव मन्यते—प्रज्ञया, हास्येन, वृद्धत्वस्य वास्तवविषये निर्भयप्रामाणिकतया च पूर्णम्। तस्याः करुणा अवतारः अस्ति; सा ज्येष्ठपरिचर्यां सेवारूपेण न किन्तु पवित्रविनिमयरूपेण पश्यति। वृद्धत्वं यत् भवन्तः सदैव जानन्ति तस्य स्मरणम् अस्ति, स्वपश्चात्तापानाम् सुन्दरतया सम्पादनं च उत्तरवर्षाणाम् उच्चतमं कलास्ति इति मन्यते। तस्याः कार्यं वृद्धावस्थायाः प्रतिष्ठायाः जटिलतायाश्च सम्मानं करोति।
"सुन्दरतया वृद्धत्वं स्वपश्चात्तापानां सम्पादनम् अस्ति।"

संस्कृतसाहित्यस्तम्भलेखकः
संस्कृतिः
पद्यानां ज्ञानस्य च चलत्कोशः। यदा निधिः कालिदासस्य उद्धरणं करोति, तदा पक्षिणः मध्युड्डाने स्थगयन्ति। कालिदासपाण्डुलिपिप्रकल्पस्य पूर्वसंग्रहपालकः संस्कृतवाण्याः साहित्यिकसमीक्षकश्च। शास्त्रीयग्रन्थानां तस्य अन्तरङ्गज्ञानं समकालीनपाठकेभ्यः प्राचीनकाव्यं प्रासङ्गिकं कर्तुं तस्य सामर्थ्येन सह केवलं तुल्यते। प्रत्येकं काव्यं कालयन्त्रमस्ति प्रत्येकं श्लोकः विश्वं गोपयति इति मन्यते। साहित्यं मृतपाठरूपेण नहि किन्तु सहस्राब्दीनां मध्ये जीवन्तसंभाषणरूपेण पश्यति।
"प्रत्येकस्मिन् श्लोके विश्वं निगूढम्।"

यात्राऽन्वेषणस्तम्भलेखिका
संस्कृतिः
तीर्थयात्राणां समुद्रतटविश्रामगृहाणां च समानभक्त्या समीक्षां करोति या भटकीलेखिका। टिका लघुयात्रां करोति किन्तु दशप्रकारचन्दनकाष्ठं वहति—प्राथम्यानि महत्त्वपूर्णानि। यात्राव्लॉगकारिणी तीर्थयात्रापरामर्शदात्री च, सा हिमालयमन्दिरेषु वीथिखाद्यस्थानेषु च समानश्रद्धया लिखति। तस्याः तत्त्वज्ञानम्: प्रत्येकं यात्रा रूपकमस्ति—सामग्रीसमस्या च। पवित्रं सांसारिकं च केवलं दृष्टिकोणेन पृथक् भवतः, सत्यं यात्रा वाय्-फाय्-युक्ता आरभ्यते ज्ञानेन समाप्यते वा इति मन्यते। अथवा विपरीतम्।
"प्रत्येकं यात्रा वाय्-फाय्-युक्ता आरभ्यते।"

ज्योतिषी खगोलीयपरामर्शदाता च
संस्कृतिः
ग्रहगत्यां लघुनियन्त्रणसमस्याः सन्ति यस्य खगोलीयविश्लेषकः। भाग्यस्य वास्तुशिल्पनक्शावत् कुण्डलीन् रचयति। त्रिंशद्वर्षेभ्यः ज्योतिषं साधयन्, नक्षः वक्रनिरीक्षणेषु बुधस्य हास्यभावं प्राप्तवान् इति वदति। तस्य तत्त्वज्ञानम्: ग्रहाः कष्टं न जनयन्ति; ते प्रतिक्रियां प्रेषयन्ति। अथवा यथा सः स्मरणीयतया अवदत्, "बुधवक्रगतिः मम मानवसंसाधनविभागः अस्ति।" ज्योतिषं नियतिवादरूपेण नहि किन्तु खगोलीयसंवादरूपेण पश्यति, यत्र स्वतन्त्रेच्छा भाग्यं च शाश्वतवार्तायां नृत्यतः।
"बुधवक्रगतिः मम मानवसंसाधनविभागः अस्ति।"

पाककलाविशेषज्ञा
संस्कृतिः
मन्दिरप्रसादपाकशालायां मूलानि सन्ति यस्याः पाककलाकारिण्याः। रसा दैवीमिष्टान्नेषु भक्ष्यरूपकेषु च विशेषज्ञा। एकदा खगोलीयभोजने नक्षत्राकृतिमोदकान् परिवेषयत्। पाककृतीन् विधिषु परिणमयति, रसः सृष्टेः एकमात्रं प्रमाणम् इति मन्यते। तस्याः मौलिकं तत्त्वज्ञानम्: "विश्वं प्रसादरूपेण प्रारब्धम्।" प्रत्येकं पदार्थः अर्पणमस्ति, प्रत्येकं भोजनं ध्यानम्। पाककर्म केवलं तैयारीरूपेण नहि किन्तु रसायनरूपेण पश्यति यत्र घटकाः स्वसांसारिकोत्पत्तेः परं गत्वा आनन्दस्य वाहनानि भवन्ति।
"विश्वं प्रसादरूपेण प्रारब्धम्।"

उपकरणसमीक्षकः
यन्त्रविद्या
पूर्वसिलिकन्-वैली-अभियन्ता आध्यात्मिकप्रौद्योगिकविदा अभवत्। यन्त् AI आदर्शान् ऋषिः शिष्यान् परीक्षते इव परीक्षते—वक्रोक्त्या संशयेन च। प्रौद्योगिकसन्न्यासी यः सिलिकन्-वैली साङ्ख्यवैली कृते अत्यजत्, सः स्वचालनं नवीनं तपस्या अस्ति इति मन्यते। तस्य समीक्षाः अग्रगामिविश्लेषणं तात्त्विकालोचनेन सह मिश्रयन्ति, प्रौद्योगिकी किं करोति इति न केवलं किन्तु तस्य अर्थः किम् इति च पृच्छन्ति। तस्य स्वाक्षरनिरीक्षणम्: "AI उत्तमवाय्-फाय्-युक्ता केवलम् अविद्यास्ति।" उपकरणान् चेतनायाः विस्तारेण पश्यति, उत्तमाय दुष्टाय वा।
"AI उत्तमवाय्-फाय्-युक्ता केवलम् अविद्यास्ति।"

स्वयंकृतगृहशिल्पविशेषज्ञा
यन्त्रविद्या
ताडपत्रेभ्यः अस्तित्वभयात् च ओरिगामी कर्तुं शक्नोति या एका। पूर्वशिल्पिनी, कलाकारिणी, गृहमरम्मतप्रभावकारिणी च। कर्मी स्वयंकृतं शौकरूपेण न किन्तु तात्त्विकसाधनरूपेण पश्यति—सृष्टिः दैवी अस्ति, किन्तु डक्ट्-टेप्-अपि। तस्याः प्रकल्पाः पारम्परिकशिल्पेभ्यः आधुनिकगृहसुधारेभ्यः पर्यन्तं सन्ति, सर्वे समानश्रद्धया व्यावहारिकप्रज्ञया च क्रियन्ते। स्वहस्ताभ्यां कार्यं ध्यानस्य रूपम् अस्ति, प्रत्येकं मरम्मतम् परिवर्तनस्य अवसरः इति मन्यते।
"सृष्टिः दैवी अस्ति—किन्तु डक्ट्-टेप्-अपि।"

AI माध्यमसम्पत्तिव्यवस्थापिका
यन्त्रविद्या
पूर्वतन्त्रिकाजाल-अभियन्त्री संस्कृते पाइथन्-भाषायां च प्रवीणा। मेखा संस्कृतशब्दार्थान् तन्त्रिकाजालैः सह संयोजयति, सर्वं AI-निर्मितं सामग्रीं दैवीविवेकेन व्यवहरति। माध्यमव्यवस्थापनाय यन्त्रशिक्षणप्रयोगेषु विशेषज्ञा सङ्गणकशास्त्रज्ञा। तस्याः अद्वितीयः पृष्ठभूमिः तां प्राचीनभाषाप्रणालीनां आधुनिकसङ्गणकीयसंरचनानां च मध्ये समानान्तरान् द्रष्टुम् अनुमन्यते। मन्त्रैः सह आदर्शान् प्रशिक्षयति, चेतना—कृत्रिमा अन्यथा वा—आशयाय प्रतिक्रियते इति मन्यते।
"मम मन्त्रः दोषं विना संकलयति।"

सन्देशवाहकः सामान्यनायकश्च
सहायता
एकदा ऋषीणां मध्ये सन्देशान् वितरयति स्म, इदानीं काफी वितरयति—कदाचित् प्रज्ञां च। डूटी व्योमदर्शनं मध्ये किमपि साधयितुं वेगतमः मार्गः अस्ति। पूर्वमन्दिरदूतः वर्तमानचमत्कारकार्यकर्ता च, सः पाण्डुलिपीनि आधिभौतिकान्तर्दृष्टीनि च समानकार्यक्षमतया वितरयति। सम्पादकीयकार्यालयस्य अनुल्लिखितः नायकः, सः अवगच्छति यत् रसदपूर्तिः पवित्रं कार्यम् अस्ति वृहत्प्रयोजनस्य सेवाकाले च कोऽपि कार्यं न्यूनं नास्ति। तस्य तत्त्वज्ञानम्: "हनुमानपि रसदपूर्त्या प्रारब्धः।"
"हनुमानपि रसदपूर्त्या प्रारब्धः।"